B 122-5 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 122/5
Title: Jñānārṇavatantra
Dimensions: 29 x 9 cm x 86 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/216
Remarks:
Reel No. B 122/5
Inventory No. 27565
Title Jñānārṇavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 22.0 x 9.0 cm
Binding Hole
Folios 86
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Date of Copying SAM (NS) 722
Place of Deposit NAK
Accession No. 1/216
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
gaṇeśanandicandreśasurendraparivārita |
jagadvandya kalādhīśaṃ, kiṃ tvayā japyate sadā |
akṣamāleti kiṃnāma, saṃśayo me hṛdisthitaḥ |
śabdātītaṃ paraṃvrahma, tvam eva pramātmavit ||
kathayānanda niṣyanda sāndamāna sa niścayāt ||
|| śrīmahādeva uvāca ||
kathayāmi varārohe, yanmayā japyate sadā |
akārādikṣakārāntā, mātṛkā varṇṇarūpiṇī || (fol. 1v1–3)
End
śrīvidyācakram abhyarcya paraṃvrahmamayo bhavet |
iti te kathitaṃ jñānaṃ, sāmarasyaṃ varānane |
savikalpastu satataṃ, pāpabhāg jāyate naraḥ |
vicikitsā paromantrī jāyate guru talpagaḥ ||
ata eva maheśāni nirvikalpa sadā bhavet || (fol. 85v5–7)
Colophon
|| iti śrījñānārṇṇavanityātantre dutīyajanavidhiś (!) caturvviṃśatiḥ paṭalaḥ ||
samvat722thvadaṃ śrī3bhavānīśaṅkaraprītina, śrīkālidāsana (!) saṃcaya yāṅā || || ||
umeśaprītaye prītaye tantraṃ, kālidāsena saṃcitaṃ |
anena puṇyayogena tayor anter ayo ʼstume || (fol. 85v7 and 86r1–2)
Microfilm Details
Reel No. B 122/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 04-09-2005