B 122-5 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/5
Title: Jñānārṇavatantra
Dimensions: 29 x 9 cm x 86 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/216
Remarks:


Reel No. B 122/5

Inventory No. 27565

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.0 x 9.0 cm

Binding Hole

Folios 86

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying SAM (NS) 722

Place of Deposit NAK

Accession No. 1/216

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

gaṇeśanandicandreśasurendraparivārita |
jagadvandya kalādhīśaṃ, kiṃ tvayā japyate sadā |

akṣamāleti kiṃnāma, saṃśayo me hṛdisthitaḥ |
śabdātītaṃ paraṃvrahma, tvam eva pramātmavit ||

kathayānanda niṣyanda sāndamāna sa niścayāt ||

|| śrīmahādeva uvāca ||

kathayāmi varārohe, yanmayā japyate sadā |
akārādikṣakārāntā, mātṛkā varṇṇarūpiṇī || (fol. 1v1–3)

End

śrīvidyācakram abhyarcya paraṃvrahmamayo bhavet |
iti te kathitaṃ jñānaṃ, sāmarasyaṃ varānane |

savikalpastu satataṃ, pāpabhāg jāyate naraḥ |
vicikitsā paromantrī jāyate guru talpagaḥ ||

ata eva maheśāni nirvikalpa sadā bhavet || (fol. 85v5–7)

Colophon

|| iti śrījñānārṇṇavanityātantre dutīyajanavidhiś (!) caturvviṃśatiḥ paṭalaḥ ||
samvat722thvadaṃ śrī3bhavānīśaṅkaraprītina, śrīkālidāsana (!) saṃcaya yāṅā ||    ||    ||

umeśaprītaye prītaye tantraṃ, kālidāsena saṃcitaṃ |
anena puṇyayogena tayor anter ayo ʼstume || (fol. 85v7 and 86r1–2)

Microfilm Details

Reel No. B 122/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 04-09-2005